Tuesday 10 November 2020

विष्णुसहस्रनामान्त-फलश्रुतिः - अन्वयक्रमे

विष्णुसहस्रनामान्त-फलश्रुतिः - अन्वयक्रमे


नमो नमः
विष्णुसहस्रनामानि बहवः पठन्ति। तत्र अन्ते फलश्रुतिः अत्यन्तं रोचते मह्यम्। तानि फलानि सर्वाणि वयमनुभवामः च जीवने साक्षात्। अधुना एकमन्यत् नूतनं फलं देवेन बुद्धौ कल्पितं यत् अस्य अन्वयक्रमः योज्येत, येन संस्कृतार्थिनां लाभो भवेत्। अत्र भवतां समक्षे प्रस्तूयते इदम्। श्लोकाः यथामूलम् लेखान्ते दत्ताः। यथामति कृतमिदम्। न केनापि परिष्कारितम्। अतः यदि अन्वये क्वचित् दोषाः स्युः - अवश्यं सूचयन्तु। परिष्करिष्यामि।
--इत्थं भवदीया संस्कृतानुरागिणी
उषाराणी
--------------------------------------------------------------

॥ फलश्रुतिः ॥


भीष्म उवाच- इति कीर्तनीयस्य केशवस्य महात्मनः इदं दिव्यानां नाम्नां सहस्रम् अशेषेण प्रकीर्तितम् । यः इदं श‍ृणुयात् यः च अपि नित्यं परिकीर्तयेत् सः मानवः किञ्चित् अमुत्र इह च अशुभं न प्राप्नुयात् । ब्राह्मणः वेदान्तगः स्यात् । क्षत्रियः विजयी भवेत् । वैश्यः धनसमृद्धः स्यात् । शूद्रः सुखम् अवाप्नुयात् । धर्मार्थी धर्मं प्राप्नुयात् । अर्थार्थी च अर्थम् आप्नुयात् । कामी कामान् अवाप्नुयात् । प्रजार्थी च प्रजाम् आप्नुयात् । यः भक्तिमान् सदा उत्थाय शुचिः तद्गतमानसः एतत् वासुदेवस्य नाम्नां सहस्रं प्रकीर्तयेत् । (सः) विपुलं यशः ज्ञातिप्राधान्यम् एव च प्राप्नोति । अचलां श्रियम् आप्नोति । अनुत्तमं श्रेयः प्राप्नोति । क्वचिद् भयं न आप्नोति । वीर्यं तेजः च विन्दति । अरोगः द्युतिमान् बलरूपगुणान्वितः भवति । रोगार्तः रोगाद् मुच्यते । बद्धः बन्धनात् मुच्येत। भीतः तु भयात् मुच्येत । आपन्नः आपदः मुच्येत । पुरुषः दुर्गाणि आशु अतितरति ।

नित्यं भक्तिसमन्वितः नामसहस्रेण पुरुषोत्तमं स्तुवन् वासुदेवाश्रयः मर्त्यः वासुदेवपरायणः सर्वपापविशुद्धात्मा ब्रह्म सनातनं याति । वासुदेवभक्तानाम् अशुभं क्वचित् न विद्यते । जन्ममृत्युजराव्याधिभयं न एव उपजायते । श्रद्धाभक्तिसमन्वितः इमं स्तवम् अधीयानः आत्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः युज्येत । कृतपुण्यानां भक्तानां पुरुषोत्तमे क्रोधः, मात्सर्यं लोभः अशुभा मतिः (वा) न भवन्ति ।

द्यौः सचन्द्रार्कनक्षत्रा खं दिशः भूः महोदधिः महात्मनः वासुदेवस्य वीर्येण विधृतानि । ससुरासुरगन्धर्वं सयक्ष-उरग-राक्षसं सचराचरं जगद् इदं कृष्णस्य वशे वर्तते । इन्द्रियाणि, मनः, बुद्धिः, सत्त्वं, तेजः, बलं, धृतिः, क्षेत्रं, क्षेत्रज्ञः एव च वासुदेवात्मकानि आहुः । सर्वागमानाम् आचारः प्रथमं परिकल्पते । आचारप्रभवः धर्मः, धर्मस्य प्रभुः अच्युतः । ऋषयः, पितरः, देवाः, महाभूतानि, धातवः, जङ्गमाजङ्गमं च इदं जगत् नारायण-उद्भवम् । योगः, ज्ञानं, तथा साङ्ख्यं विद्याः, शिल्पादिकर्म च वेदाः, शास्त्राणि, विज्ञानं, जनार्दनात् एतत् सर्वम् । एकः विष्णुः महद्भूतं विश्वभुग्, अव्ययः, पृथग्भूतानि अनेकशः भूतात्मा त्रीन् लोकान् व्याप्य भुङ्क्ते । भगवतः विष्णोः स्तवं इमं व्यासेन कीर्तितम् । यः पुरुषः पठेद्, श्रेयः, सुखानि प्राप्तुं च इच्छेत् । ये विश्वेश्वरम्, अजं, देवं, जगतः प्रभुम्, अव्ययम्, पुष्कराक्षं भजन्ति ते पराभवं न यान्ति ।

अर्जुन उवाच- पद्मपत्रविशालाक्ष, पद्मनाभ, सुरोत्तम, जनार्दन, अनुरक्तानां भक्तानां त्राता भव । श्रीभगवानुवाच- पाण्डव, यः मां नामसहस्रेण स्तोतुम् इच्छति, सः अहम् एकेन श्लोकेन स्तुत एव। न संशयः । व्यास उवाच- वासुदेवस्य वासनाद् भुवनत्रयं वासितम्। वासुदेव, सर्वभूतनिवासः असि, ते नमः अस्तु । पार्वती उवाच- प्रभो, केन लघुना उपायेन विष्णोः नामसहस्रकं पण्डितैः नित्यं पठ्यते, (तत्) अहं श्रोतुम् इच्छामि । ईश्वर उवाच- मनोरमे, श्रीराम राम रामेति रामे रमे । वरानने, सहस्रनाम तत् रामनाम तुल्यम् । ब्रह्मा उवाच- अनन्ताय, सहस्रमूर्तये, सहस्रपादाक्षिशिरोरुबाहवे, सहस्रनाम्ने, पुरुषाय, शाश्वते, सहस्रकोटियुगधारिणे नमः नमः अस्तु । सञ्जय उवाच- यत्र योगेश्वरः कृष्णः, यत्र पार्थः धनुर्धरः, तत्र श्रीः विजयः, भूतिः, ध्रुवा नीतिः, मतिः मम । श्रीभगवानुवाच- अनन्याः चिन्तयन्तः ये जनाः मां पर्युपासते, तेषां नित्याभियुक्तानां योगक्षेमम् अहम् वहामि । साधूनां परित्राणाय, दुष्कृतां विनाशाय च, धर्मसंस्थापनार्थाय युगे युगे सम्भवामि । आर्ताः, विषण्णाः, शिथिलाः च, भीताः, घोरेषु व्याधिषु च वर्तमानाः, नारायणशब्दमात्रं सङ्कीर्त्य विमुक्तदुःखाः सुखिनः भवन्ति । कायेन, वाचा, मनसा, इन्द्रियैः वा, बुद्ध्या, आत्मना वा, प्रकृतेः स्वभावात् यद् यत् करोमि (तत्) सकलं परस्मै नारायणाय इति समर्पयामि । इति श्रीविष्णोः दिव्यसहस्रनामस्तोत्रं सम्पूर्णम् ॥ॐ तत् सत् ॥

(अन्वयः- उषाराणी सङ्का)

--------------------------------------------------------------
यथातथम् -श्लोकभागः-

भीष्म उवाच ---
इतीदं कीर्तनीयस्य केशवस्य महात्मनः ।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥ १॥

य इदं श‍ृणुयान्नित्यं यश्चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः ॥ २॥

वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥ ३॥

धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ।
कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम् ॥ ४॥

भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः ।
सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् ॥ ५॥

यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च ।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥ ६॥

न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति ।
भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः ॥ ७॥

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥ ८॥

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ ९॥

वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः ।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ १०॥

न वासुदेवभक्तानामशुभं विद्यते क्वचित् ।
जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥ ११॥

इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः ।
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ॥ १२॥

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ।
भवन्ति कृत पुण्यानां भक्तानां पुरुषोत्तमे ॥ १३॥

द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः ।
वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ १४॥

ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ।
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥ १५॥

इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः ।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥ १६॥

सर्वागमानामाचारः प्रथमं परिकल्पते
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ १७॥

ऋषयः पितरो देवा महाभूतानि धातवः ।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ १८॥

योगो ज्ञानं तथा साङ्ख्यं विद्याः शिल्पादि कर्म च ।
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥ १९॥

एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ।
त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ २०॥

इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् ।
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥ २१॥

विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम् ।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥ २२॥

न ते यान्ति पराभवम् ॐ नम इति ।
 

अर्जुन उवाच ---
पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम ।
भक्तानामनुरक्तानां त्राता भव जनार्दन ॥ २३॥

श्रीभगवानुवाच ---
यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव ।
सोहऽमेकेन श्लोकेन स्तुत एव न संशयः ॥ २४॥

स्तुत एव न संशय ॐ नम इति ।
 

व्यास उवाच ---
वासनाद्वासुदेवस्य वासितं भुवनत्रयम् ।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥ २५॥

श्री वासुदेव नमोऽस्तुत ॐ नम इति ।
पार्वत्युवाच ---
केनोपायेन लघुना विष्णोर्नामसहस्रकम् ।
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥ २६॥

ईश्वर उवाच ---
श्रीराम राम रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं राम नाम वरानने ॥ २७॥

श्रीरामनाम वरानन ॐ नम इति ।
 

ब्रह्मोवाच ---
नमोऽस्त्वनन्ताय सहस्रमूर्तये
सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्रकोटियुगधारिणे नमः ॥ २८॥

सहस्रकोटियुगधारिणे ॐ नम इति ।

ॐ तत्सदिति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासिक्यामानुशासनिके पर्वणि भीष्मयुधिष्ठिरसंवादे श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रम् ॥

सञ्जय उवाच ---
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ २९॥

श्रीभगवानुवाच ---
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ३०॥

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ३१॥

आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः ।
सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥ ३२॥
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥ ३३॥

इति श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रं सम्पूर्णम् । ॐ तत् सत् ।

(https://sanskritdocuments.org/doc_vishhnu/vsahasranew.html)

2 comments:

  1. शोभनम् 🌺एवं धन्यवादः 🙏

    ReplyDelete
  2. अतिसम्यक्... भूरिशः धन्यवादाः भगिनि 🙏🙏

    ReplyDelete

सुलक्षणाचरितम् (श्रीस्कन्दपुराणेकाशीखण्डे सप्तचत्वारिंशोऽध्यायः )

सुलक्षणाचरितम् - मूलग्रन्थस्य केवलान्वयः, कथायां कठिनपदानाम् अर्थान् ज्ञापयितुं सार्थान्वयः, विशेषाध्ययनाय सश्लोकपदविभागान्वयः च (भाषाशिक्षण...