Monday 13 May 2019

सरित्सागरसंवादः

सरित्सागरसंवादः अन्वयक्रमे योजितः

 
महाभारतकथा यथातथम्

[अन्वयक्रमेण योजिताः महाभारतोपाख्यानस्य श्लोकाः, कोष्ठकेषु अर्थसहिताः, सरलावबोधनाय।]

    युधिष्ठिर उवाच-- भरतर्षभ, राजा दुर्लभं राज्यम् अनुप्राप्य अतिवृद्धस्य अमित्रस्य (=शत्रोः) (पुरतः) असाधनः (=साधनैः हीनः) कथं तिष्ठेद्? ॥१॥
    भीष्म उवाच-- भारत, अत्र अपि इमम् सरितां सागरस्य चैव संवादं च पुरातनम् इतिहासं उदाहरन्ति ॥२॥ शश्वत् सुरारिनिलयः (=दैत्यानां वासस्थानं), सरितां पतिः सागरः सर्वाः सरितः आत्मनः (=स्वस्य) जातं संशयं पप्रच्छ ॥३॥
    सागर उवाच-- “नद्यः, इह युष्माभिः (जल-)पूर्णाभिः  (महा)कायिनः, समूलशाखान् द्रुमान् (=वृक्षान्) निहतान् पश्यामि, तत्र वेतसं न (पश्यामि) ॥४॥ वेतसः अकायः च, अल्पसारः (=लघुकायः) च, वः कूलजः (=तटे जातः) च । अवज्ञया न आनीतः वा, तेन किञ्च वः (उप)कृतं वा? ॥५॥ तद् अहं सर्वासाम् एव वः मतं श्रोतुम् इच्छामि, यथा वेतसः इमानि कूलानि च हित्वा (=त्यक्त्वा) न आयाति” (इति) ॥६॥ ततः गङ्गा नदी सरितां पतिं सागरम् (प्रति) अर्थवत्, हेतुमद् (=कारणयुक्तं), ग्राहकं, उत्तमं चैव वाक्यं प्राह (=उक्तवती) ॥७॥ गङ्गोवाच-- “एते नगाः (=वृक्षाः) हि एकनिकेतनाः (=ये एकत्रैव वसन्ति) यथास्थानं तिष्ठन्ति । ते प्रातिलोम्याद् (=प्रतिकूलतायाः कारणेन) ततः स्थानं त्यजन्ति, वेतसः न ॥८॥ वेतसः वेगम् आयातं दृष्ट्वा नमति । न इतरः । स च वेगे अभ्यतिक्रान्ते (=ततः निर्गते) स्थानम् आसाद्य तिष्ठति ॥९॥ वेतसः कालज्ञः, समयज्ञः च, सदा वश्यः, न उद्धतः च, अनुलोमः, तथा स्तब्धः । तेन न अभ्येति (=अस्माभिः सहागच्छति) ॥१०॥ ओषध्यः, पादपाः, गुल्माः, ये मारुतोदकवेगेन (=वायोः जलस्य च प्रवाहवेगेन) नमन्ति (=अवनता भवन्ति), उन्नमन्ति च, ते पराभवं न यान्ति” (इति) ॥११॥
    भीष्मोवाच-- “यो हि विवृद्धस्य, बन्धविनाशने प्रभोः (=प्रबलस्य) शत्रोः पूर्वं (=प्रथमं) वेगं न सहते, क्षिप्रम् (=झटिति) एव विनश्यति ॥१२॥ यः प्राज्ञः आत्मनः, द्विषतः (=शत्रोः) च सारासारं बलं, वीर्यं जानन् विचरति, स पराभवं न याति ॥१३॥ एवम् एव यदा विद्वान् रिपुम् अतिबलं मन्येत, वैतसीं वृत्तिं संश्रयेत् (=आश्रयेत्)। एवं प्रज्ञानलक्षणम्” (इति) ॥१४॥

इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि सरित्सागरसंवादे त्रयोदशाधिकशततमोऽध्यायः ॥११३॥
-------------------------------------- 
 

मूलं, श्लोकान्वयादिसहितम्-

श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि सरित्सागरसंवादे त्रयोदशाधिकशततमोऽध्यायः॥११३॥
 
 युधिष्ठिर उवाच॥
राजा राज्यमनुप्राप्य दुर्लभं भरतर्षभ ।
अमित्रस्यातिवृद्धस्य कथं तिष्ठेदसाधनः ॥१॥
पदविभागः-- राजा राज्यम् अनुप्राप्य दुर्लभं भरतर्षभ । अमित्रस्य अतिवृद्धस्य कथं तिष्ठेद् असाधनः ॥१॥
अन्वयः-- भरतर्षभ, राजा दुर्लभं राज्यम् अनुप्राप्य अतिवृद्धस्य अमित्रस्य असाधनः कथं तिष्ठेद् ॥१॥
हिन्द्यर्थः-- युधिष्ठिरने पूछा- भरतश्रेष्ठ, राजा एक दुर्लभ राज्यको पाकर भी सेना और खजाना आदि साधनोंसे रहित हो तो सभी दृष्टियोंसे अत्यन्त बढेचढे हुए शत्रुके सामने कैसे टिक सकता है? ॥१॥

मूलम्--
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
सरितां चैव संवादं सागरस्य च भारत ॥२॥
पदविभागः-- अत्र अपि उदाहरन्ति इमम् इतिहासं पुरातनम् । सरितां चैव संवादं सागरस्य च भारत ॥२॥
अन्वयः-- भारत, अत्र अपि इमम् सरितां सागरस्य चैव संवादं च पुरातनम् इतिहासं उदाहरन्ति ॥२॥
हिन्द्यर्थः-- भीष्मजीने कहा- भारत! इस विषयमें विज्ञ पुरुष सरिताओं तथा समुद्रके संवादरूप एक प्राचीन उपाख्यानका दृष्टान्त दिया करते हैं ॥२॥

मूलम्--
सुरारिनिलयः शश्वत्सागरः सरितां पतिः ।
पप्रच्छ सरितः सर्वाः संशयं जातमात्मनः ॥३॥
पदविभागः-- सुरारिनिलयः शश्वत् सागरः सरितां पतिः । पप्रच्छ सरितः सर्वाः संशयं जातम् आत्मनः ॥३॥
अन्वयः-- शश्वत् सुरारिनिलयः सरितां पतिः सागरः सर्वाः सरितः आत्मनः जातं संशयं पप्रच्छ ॥३॥
हिन्द्यर्थः-- एक समयकी बात है, दैत्योंके निवासस्थान और सरिताओंके स्वामी समुद्रने सम्पूर्ण नदियोंसे अपने मनका एक संदेह पूछा ॥३॥

मूलम्--
सागर उवाच॥
समूलशाखान् पश्यामि निहतान् कायिनो द्रुमान् ।
युष्माभिरिह पूर्णाभिर्नद्यस्तत्र न वेतसम् ॥४॥
पदविभागः-- समूल-शाखान् पश्यामि निहतान् कायिनः द्रुमान् । युष्माभिः इह पूर्णाभिः नद्यः तत्र न वेतसम् ॥४॥
अन्वयः-- नद्यः, इह युष्माभिः पूर्णाभिः कायिनः, समूल-शाखान् द्रुमान् निहतान् पश्यामि, तत्र वेतसं न (पश्यामि) ॥४॥
हिन्द्यर्थः-- समुद्रने कहा- नदियों, मैं देखता हूँ कि जब बाढ आनेके कारण तुमलोग लबालब भर जाती हो, तव विशाल-काय वृक्षोंको जडमूल और शाखाओं सहित उखाड़कर अपने प्रवाहमें बहा लाती हो; परंतु उनमें बेंतका कोई पेड़ नहीं दिखायी देता ॥४॥

मूलम्--
अकायश्चाल्पसारश्च वेतसः कूलजश्च वः ।
अवज्ञया वा नानीतः किञ्च वा तेन वः कृतम् ॥५॥
पदविभागः-- अकायः च अल्पसारः च वेतसः कूलजः च वः । अवज्ञया वा न आनीतः किञ्च वा तेन वः कृतम् ॥५॥
अन्वयः-- वेतसः- अकायः च, अल्पसारः च, वः कूलजः च । अवज्ञया न आनीतः वा, तेन किञ्च वः कृतं वा ॥५॥
हिन्द्यर्थः-- बेंतका शरीर तो नहींके बराबर बहुत पतला है । उसमें कुछ दम नहीं होता हैं और वह तुम्हारे खास किनारेपर जमता हैं; फिर भी तुम उसे न ला सकी, कया कारण है? क्या तुम अवहेलनावश उसे कभी नहीं लायीं अथवा उसने तुम्हारा कोई उपकार किया है? ॥५॥

मूलम्--
तदहं श्रोतुमिच्छामि सर्वासामेव वो मतम् ।
यथा कूलानि चेमानि हित्वा नायाति वेतसः ॥६॥
पदविभागः-- तद् अहं श्रोतुम् इच्छामि सर्वासाम् एव वः मतम् । यथा कूलानि च इमानि हित्वा न आयाति वेतसः ॥६॥
अन्वयः-- तद् अहं सर्वासाम् एव वः मतं श्रोतुम् इच्छामि, यथा वेतसः इमानि कूलानि च हित्वा न आयाति ॥६॥
हिन्द्यर्थः-- इस विषयमें तुम सब लोगोंका विचार मैं सुनना चाहता हूँ, कया कारण है कि बेंतका वृक्ष तुम्हारे इन तटोंको छोडकर नहीं आता है?॥६॥

मूलम्--
ततः प्राह नदी गङ्गा वाक्यमुत्तममर्थवत् ।
हेतुमद् ग्राहकं चैव सागरं सरितां पतिम् ॥७॥
पदविभागः-- ततः प्राह नदी गङ्गा वाक्यम् उत्तमम् अर्थवत् । हेतुमद् ग्राहकं चैव सागरं सरितां पतिम् ॥७॥
अन्वयः-- ततः गङ्गा नदी सरितां पतिं सागरम् (प्रति) अर्थवत् हेतुमद् ग्राहकं उत्तमं वाक्यम् चैव प्राह । ॥७॥
हिन्द्यर्थः-- इस प्रकार प्रश्न होनपर गङ्गानदीने सरिताओंके स्वामी समुद्रसे यह उत्तम अर्थपूर्ण, युक्तियुक्त तथा मनको ग्रहण करने बाली बात कही॥७॥

मूलम्--
गङ्गोवाच॥
तिष्ठन्त्येते यथास्थानं नगा ह्येकनिकेतनाः ।
ते त्यजन्ति ततः स्थानं प्रातिलोम्यान्न वेतसः ॥८॥
पदविभागः-- तिष्ठन्ति एते यथास्थानं नगाः हि एकनिकेतनाः । ते त्यजन्ति ततः स्थानं प्रातिलोम्यात् न वेतसः ॥८॥
अन्वयः-- एते नगाः हि एकनिकेतनाः यथास्थानं तिष्ठन्ति । ते प्रातिलोम्याद् ततः स्थानं त्यजन्ति, वेतसः न ॥८॥
हिन्द्यर्थः-- गङ्गा बोली- नदीश्वर! ये वृक्ष अपने-अपने स्थानपर अकड़कर खड़े रहते हैं, हमारे प्रवाहके सामने मस्तक नहीं झुकाते । इस प्रतिकूल बर्तावके कारण ही उन्हें नष्ट होकर अपना स्थान छोड़ना पड़ता है। परंतु बेंत ऐसा नहीं हैं॥८॥

मूलम्--
वेतसो वेगमायातं दृष्ट्वा नमति नेतरः ।
स च वेगेऽभ्यतिक्रान्ते स्थानमासाद्य तिष्ठति ॥९॥
पदविभागः-- वेतसः वेगम् आयातं दृष्ट्वा नमति न इतरः । सः च वेगे अभ्यतिक्रान्ते स्थानम् आसाद्य तिष्ठति ॥९॥
अन्वयः-- वेतसः वेगम् आयातं दृष्ट्वा नमति । न इतरः । स च वेगे अभ्यतिक्रान्ते स्थानम् आसाद्य तिष्ठति ॥९॥
हिन्द्यर्थः-- बेंत नदीके वेगको आते देख झुक जाता है, पर दूसरे वृक्ष ऐसा नहीं करते; अतः वह सरिताओंका वेग शान्त होने- पर पुनः अपने स्थानमें ही स्थित हो जाता है॥९॥

मूलम्--
कालज्ञः समयज्ञश्च सदा वश्यश्च नोद्धतः ।
अनुलोमस्तथास्तब्धस्तेन नाभ्येति वेतसः ॥१०॥
पदविभागः-- कालज्ञः समयज्ञः च सदा वश्यः च न उद्धतः । अनुलोमः तथा स्तब्धः तेन न अभ्येति वेतसः ॥१०॥
अन्वयः-- वेतसः कालज्ञः, समयज्ञः च, सदा वश्यः, न उद्धतः च, अनुलोमः, तथा स्तब्धः- तेन न अभ्येति ॥१०॥
हिन्द्यर्थः-- बेंत समयको पहचानता है, उसके अनुसार बर्ताव करना जानता हैं, सदा हमारे वशमें रहता हैं, कभी उद्दण्डता नहीं दिखाता और अनुकूल बना रहता हैं । उसमें कभी अकड़ नहीं आती है; इसीलिये उसे स्थान छोडकर यहाँ नहीं आना पड़ता हैं॥१०॥

मूलम्--
मारुतोदकवेगेन ये नमन्त्युन्नमन्ति च ।
ओषध्यः पादपा गुल्मा न ते यान्ति पराभवम् ॥११॥
पदविभागः-- मारुत-उदक-वेगेन ये नमन्ति उन्नमन्ति च । ओषध्यः पादपाः गुल्माः न ते यान्ति पराभवम् ॥११॥
अन्वयः-- ओषध्यः, पादपाः, गुल्माः, ये मारुतोदकवेगेन नमन्ति, उन्नमन्ति च, ते पराभवं न यान्ति ॥११॥
हिन्द्यर्थः-- जो पौधे, वृक्ष या लता-गुल्म हवा और पानीके वेगसे झुक जाते तथा वेग शान्त होनेपर सिर उठाते उनका कभी पराभव नहीं होता॥११॥

मूलम्--
भीष्मोवाच॥
यो हि शत्रोर्विवृद्धस्य प्रभोर्बन्धविनाशने ।
पूर्वं न सहते वेगं क्षिप्रमेव विनश्यति ॥१२॥
पदविभागः-- यः हि शत्रोः विवृद्धस्य प्रभोः बन्धविनाशने । पूर्वं न सहते वेगं क्षिप्रम् एव विनश्यति ॥१२॥
अन्वयः-- यो हि विवृद्धस्य, बन्धविनाशने प्रभोः शत्रोः पूर्वं वेगं न सहते, क्षिप्रम् एव विनश्यति ॥१२॥
हिन्द्यर्थः-- भीष्मजी कहते हैं- युधिष्ठिर! इसी प्रकार जो राजा बलमें बढ़ेचढ़े तथा बन्धनमें डालने और विनाश करनेमें समर्थ शत्रुके प्रथम वेगको सिर झुकाकर नहीं सह लेता है, वह शीघ्र ही नष्ट हो जाता है॥१२॥

मूलम्--
सारासारं बलं वीर्यमात्मनो द्विषतश्च यः ।
जानन् विचरति प्राज्ञो न स याति पराभवम् ॥१३॥
पदविभागः-- सार-असारं बलं वीर्यम् आत्मनः द्विषतः च यः । जानन् विचरति प्राज्ञः न सः याति पराभवम् ॥१३॥
अन्वयः-- यः प्राज्ञः आत्मनः द्विषतः च सारासारं बलं वीर्यं जानन् विचरति, सः पराभवं न याति ॥१३॥
हिन्द्यर्थः-- जो बुद्धिमान् राजा अपने तथा शत्रुके सार-असार, बल तथा पराक्रमको जानकर उसके अनुसार बर्ताव करता है, उसकी कभी पराजय नहीं होती है॥१३॥

मूलम्--
एवमेव यदा विद्वान् मन्यतेऽतिबलं रिपुम् ।
संश्रयेद्वैतसीं वृत्तिमेवं प्रज्ञानलक्षणम् ॥१४॥
पदविभागः-- एवम् एव यदा विद्वान् मन्येत अतिबलं रिपुम् । संश्रयेद् वैतसीं वृत्तिम् एवं प्रज्ञान-लक्षणम् ॥१४॥
अन्वयः-- एवम् एव यदा विद्वान् रिपुम् अतिबलं मन्येत, वैतसीं वृत्तिं संश्रयेत्। एवं प्रज्ञान-लक्षणम् ॥१४॥
हिन्द्यर्थः-- इस प्रकार विद्वान् राजा जब शत्रुके बलको अपनेसे अधिक समझे, तब बेंतका ही ढंग अपना ले (अर्थात् उसके सामने नतमस्तक हो जाय) । यही बुद्धिमानीका लक्षण है॥१४॥


इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि सरित्सागरसंवादे त्रयोदशाधिकशततमोऽध्यायः॥११३॥
 
[टङ्कितमूलं अस्मात् प्राप्तम्--
https://sanskritdocuments.org/mirrors/mahabharata/unic/mbh12_sa.html ]

-------------------------------------- 

हिन्द्यनुवादः--


(शान्तिपर्व के राजधर्मानुशासनपर्व में सरित्सागरसंवाद नाम का ११३ अध्याय)
शक्तिशाली शत्रुके सामने चेतकी भाँति नतमस्तक होनेका उपदेश-सरिताओं और समुद्रका संवाद
    युधिष्ठिरने पूछा- भरतश्रेष्ठ, राजा एक दुर्लभ राज्यको पाकर भी सेना और खजाना आदि साधनोंसे रहित हो तो सभी दृष्टियोंसे अत्यन्त बढेचढे हुए शत्रुके सामने कैसे टिक सकता है? ॥१॥
भीष्मजीने कहा- भारत! इस विषयमें विज्ञ पुरुष सरिताओं तथा समुद्रके संवादरूप एक प्राचीन उपाख्यानका दृष्टान्त दिया करते हैं ॥२॥ एक समयकी बात है, दैत्योंके निवासस्थान और सरिताओंके स्वामी समुद्रने सम्पूर्ण नदियोंसे अपने मनका एक संदेह पूछा ॥३॥
    समुद्रने कहा- नदियों, मैं देखता हूँ कि जब बाढ आनेके कारण तुमलोग लबालब भर जाती हो, तव विशाल-काय वृक्षोंको जडमूल और शाखाओं सहित उखाड़कर अपने प्रवाहमें बहा लाती हो; परंतु उनमें बेंतका कोई पेड़ नहीं दिखायी देता ॥४॥ बेंतका शरीर तो नहींके बराबर बहुत पतला है । उसमें कुछ दम नहीं होता हैं और वह तुम्हारे खास किनारेपर जमता हैं; फिर भी तुम उसे न ला सकी, कया कारण है? क्या तुम अवहेलनावश उसे कभी नहीं लायीं अथवा उसने तुम्हारा कोई उपकार किया है? ॥५॥ इस विषयमें तुम सब लोगोंका विचार मैं सुनना चाहता हूँ, कया कारण है कि बेंतका वृक्ष तुम्हारे इन तटोंको छोडकर नहीं आता है?॥६॥
    इस प्रकार प्रश्न होनपर गङ्गानदीने सरिताओंके स्वामी समुद्रसे यह उत्तम अर्थपूर्ण, युक्तियुक्त तथा मनको ग्रहण करने बाली बात कही॥७॥
    गङ्गा बोली- नदीश्वर! ये वृक्ष अपने-अपने स्थानपर अकड़कर खड़े रहते हैं, हमारे प्रवाहके सामने मस्तक नहीं झुकाते । इस प्रतिकूल बर्तावके कारण ही उन्हें नष्ट होकर अपना स्थान छोड़ना पड़ता है। परंतु बेंत ऐसा नहीं हैं॥८॥ बेंत नदीके वेगको आते देख झुक जाता है, पर दूसरे वृक्ष ऐसा नहीं करते; अतः वह सरिताओंका वेग शान्त होनेपर पुनः अपने स्थानमें ही स्थित हो जाता है॥९॥ बेंत समयको पहचानता है, उसके अनुसार बर्ताव करना जानता हैं, सदा हमारे वशमें रहता हैं, कभी उद्दण्डता नहीं दिखाता और अनुकूल बना रहता हैं । उसमें कभी अकड़ नहीं आती है; इसीलिये उसे स्थान छोडकर यहाँ नहीं आना पड़ता हैं॥१०॥ जो पौधे, वृक्ष या लता-गुल्म हवा और पानीके वेगसे झुक जाते तथा वेग शान्त होनेपर सिर उठाते उनका कभी पराभव नहीं होता॥११॥
    भीष्मजी कहते हैं- युधिष्ठिर! इसी प्रकार जो राजा बलमें बढ़ेचढ़े तथा बन्धनमें डालने और विनाश करनेमें समर्थ शत्रुके प्रथम वेगको सिर झुकाकर नहीं सह लेता है, वह शीघ्र ही नष्ट हो जाता है॥१२॥ जो बुद्धिमान् राजा अपने तथा शत्रुके सार-असार, बल तथा पराक्रमको जानकर उसके अनुसार बर्ताव करता है, उसकी कभी पराजय नहीं होती है॥१३॥ इस प्रकार विद्वान् राजा जब शत्रुके बलको अपनेसे अधिक समझे, तब बेंतका ही ढंग अपना ले (अर्थात् उसके सामने नतमस्तक हो जाय) । यही बुद्धिमानीका लक्षण है॥१४॥
 
(गीताप्रेस्-गोरखपुरतः सधन्यवादम्)

No comments:

Post a Comment

सुलक्षणाचरितम् (श्रीस्कन्दपुराणेकाशीखण्डे सप्तचत्वारिंशोऽध्यायः )

सुलक्षणाचरितम् - मूलग्रन्थस्य केवलान्वयः, कथायां कठिनपदानाम् अर्थान् ज्ञापयितुं सार्थान्वयः, विशेषाध्ययनाय सश्लोकपदविभागान्वयः च (भाषाशिक्षण...