Monday 17 April 2017

1. मोहमुद्गरः

नमांसि
भजगोविन्दस्तोत्रमिति सुप्रसिद्धं द्वादशपञ्जरिका अथवा मोहमुद्गर इति आचार्य-शङ्करकृतिः अस्ति। तस्याः पद्यानाम् अन्वयः कृतः। मूलरहितम् अन्वयं सकृत् प्रषितुमिच्छामि, यत्र वाक्यार्थमनुसृत्य पदक्रमः भवति। पठित्वा स्वानुभवः उच्यताम्। सुकरं, सरलं च भावानुगमः भवतीति, उपयुक्तोयमिति मन्ये।


1. मूढमते, गोविन्दं भज, गोविन्दं भज, गोविन्दं भज। काले सन्निहिते सम्प्राप्ते डुकृञ्करणे नहि नहि रक्षति।
2. मूढ, धनागमतृष्णां जहीहि। सद्बुद्धिं कुरु। मनसि वितृष्णां (कुरु)। निजकर्मोपात्तं यत् वित्तं लभसे तेन चित्तं विनोदय।
3. नारी-स्तन-भर-नाभी-देशं दृष्ट्वा मोहावेशम् मा गाः। एतत् मांस-वसादि-विकारं (इति), मनसि वारं वारं विचिन्तय।
4. (यथा) नलिनी-दल-गत-जलम् अति-तरलं, तद्वत् जीवितम् अतिशय-चपलम्। लोकं समस्तं व्याधि-अभिमान-ग्रस्तं, शोकहतं च विद्धि।
5. यावत् वित्त-उपार्जन-सक्तः (भवसि) तावत् निज-परिवारो रक्तः। पश्चात् जर्जर-देहे जीवति, कोऽपि गेहे वार्तां न पृच्छति।
6. यावत् पवनो देहे निवसति, तावत् गेहे कुशलं पृच्छति। देहापाये वायौ गतवति, भार्याः तस्मिन् काये बिभ्यति।
7. बालः तावत् क्रीडा-सक्तः। तरुणः तावत् तरुणी-सक्तः। वृद्धः तावत् चिन्ता-सक्तः। कोऽपि परमे ब्रह्मणि न सक्तः (भवति)।
8. ते कान्ता का? ते पुत्रः कः? अयं संसारः अतीव विचित्रः। हे भ्रातः, (अतः) त्वं कस्य, कः, कुत आयातः (इति) तत्त्वं तत् इह चिन्तय।
9. सत्सङ्गत्वे (सति) निस्सङ्गत्वं, निस्सङ्गत्वे (सति) निर्मोहत्वं, निर्मोहत्वे (सति) निश्चलतत्त्वं, निश्चलतत्त्वे (सति) जीवन्मुक्तिः (भवति)।
10. वयसि गते (सति) कः कामविकारः? नीरे शुष्के (सति) कः कासारः? वित्ते क्षीणे (सति) कः परिवारः? तत्त्वे ज्ञाते (सति) कः संसारः?
11. धन-जन-यौवन-गर्वं मा कुरु। कालः निमेषात् सर्वं हरति। त्वं माया-मयम् इदम् अखिलं हित्वा, ब्रह्मपदं विदित्वा प्रविश।
12. दिन-यामिन्यौ सायं प्रातः, शिशिर-वसन्तौ च पुनः आयातः। कालः क्रीडति। आयुः गच्छति। तदपि आशावायुः न मुञ्चति।
13. द्वादश-मञ्जरिकाभिः अशेषः, विद्या-निपुणैः श्रीमत् शङ्कर-भगवत्-चरणैः वैयाकरणस्य एषः उपदेशः कथितः अभूत् ।

No comments:

Post a Comment

सुलक्षणाचरितम् (श्रीस्कन्दपुराणेकाशीखण्डे सप्तचत्वारिंशोऽध्यायः )

सुलक्षणाचरितम् - मूलग्रन्थस्य केवलान्वयः, कथायां कठिनपदानाम् अर्थान् ज्ञापयितुं सार्थान्वयः, विशेषाध्ययनाय सश्लोकपदविभागान्वयः च (भाषाशिक्षण...